Declension table of ?sahitāṅguli

Deva

MasculineSingularDualPlural
Nominativesahitāṅguliḥ sahitāṅgulī sahitāṅgulayaḥ
Vocativesahitāṅgule sahitāṅgulī sahitāṅgulayaḥ
Accusativesahitāṅgulim sahitāṅgulī sahitāṅgulīn
Instrumentalsahitāṅgulinā sahitāṅgulibhyām sahitāṅgulibhiḥ
Dativesahitāṅgulaye sahitāṅgulibhyām sahitāṅgulibhyaḥ
Ablativesahitāṅguleḥ sahitāṅgulibhyām sahitāṅgulibhyaḥ
Genitivesahitāṅguleḥ sahitāṅgulyoḥ sahitāṅgulīnām
Locativesahitāṅgulau sahitāṅgulyoḥ sahitāṅguliṣu

Compound sahitāṅguli -

Adverb -sahitāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria