Declension table of sahitāṅguliDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahitāṅguliḥ | sahitāṅgulī | sahitāṅgulayaḥ |
Vocative | sahitāṅgule | sahitāṅgulī | sahitāṅgulayaḥ |
Accusative | sahitāṅgulim | sahitāṅgulī | sahitāṅgulīn |
Instrumental | sahitāṅgulinā | sahitāṅgulibhyām | sahitāṅgulibhiḥ |
Dative | sahitāṅgulaye | sahitāṅgulibhyām | sahitāṅgulibhyaḥ |
Ablative | sahitāṅguleḥ | sahitāṅgulibhyām | sahitāṅgulibhyaḥ |
Genitive | sahitāṅguleḥ | sahitāṅgulyoḥ | sahitāṅgulīnām |
Locative | sahitāṅgulau | sahitāṅgulyoḥ | sahitāṅguliṣu |