Declension table of ?sahitā

Deva

FeminineSingularDualPlural
Nominativesahitā sahite sahitāḥ
Vocativesahite sahite sahitāḥ
Accusativesahitām sahite sahitāḥ
Instrumentalsahitayā sahitābhyām sahitābhiḥ
Dativesahitāyai sahitābhyām sahitābhyaḥ
Ablativesahitāyāḥ sahitābhyām sahitābhyaḥ
Genitivesahitāyāḥ sahitayoḥ sahitānām
Locativesahitāyām sahitayoḥ sahitāsu

Adverb -sahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria