Declension table of ?sahitṛ

Deva

MasculineSingularDualPlural
Nominativesahitā sahitārau sahitāraḥ
Vocativesahitaḥ sahitārau sahitāraḥ
Accusativesahitāram sahitārau sahitṝn
Instrumentalsahitrā sahitṛbhyām sahitṛbhiḥ
Dativesahitre sahitṛbhyām sahitṛbhyaḥ
Ablativesahituḥ sahitṛbhyām sahitṛbhyaḥ
Genitivesahituḥ sahitroḥ sahitṝṇām
Locativesahitari sahitroḥ sahitṛṣu

Compound sahitṛ -

Adverb -sahitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria