Declension table of ?sahiṣyat

Deva

MasculineSingularDualPlural
Nominativesahiṣyan sahiṣyantau sahiṣyantaḥ
Vocativesahiṣyan sahiṣyantau sahiṣyantaḥ
Accusativesahiṣyantam sahiṣyantau sahiṣyataḥ
Instrumentalsahiṣyatā sahiṣyadbhyām sahiṣyadbhiḥ
Dativesahiṣyate sahiṣyadbhyām sahiṣyadbhyaḥ
Ablativesahiṣyataḥ sahiṣyadbhyām sahiṣyadbhyaḥ
Genitivesahiṣyataḥ sahiṣyatoḥ sahiṣyatām
Locativesahiṣyati sahiṣyatoḥ sahiṣyatsu

Compound sahiṣyat -

Adverb -sahiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria