Declension table of ?sahiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sahiṣyamāṇaḥ | sahiṣyamāṇau | sahiṣyamāṇāḥ |
Vocative | sahiṣyamāṇa | sahiṣyamāṇau | sahiṣyamāṇāḥ |
Accusative | sahiṣyamāṇam | sahiṣyamāṇau | sahiṣyamāṇān |
Instrumental | sahiṣyamāṇena | sahiṣyamāṇābhyām | sahiṣyamāṇaiḥ sahiṣyamāṇebhiḥ |
Dative | sahiṣyamāṇāya | sahiṣyamāṇābhyām | sahiṣyamāṇebhyaḥ |
Ablative | sahiṣyamāṇāt | sahiṣyamāṇābhyām | sahiṣyamāṇebhyaḥ |
Genitive | sahiṣyamāṇasya | sahiṣyamāṇayoḥ | sahiṣyamāṇānām |
Locative | sahiṣyamāṇe | sahiṣyamāṇayoḥ | sahiṣyamāṇeṣu |