Declension table of ?sahiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesahiṣyamāṇaḥ sahiṣyamāṇau sahiṣyamāṇāḥ
Vocativesahiṣyamāṇa sahiṣyamāṇau sahiṣyamāṇāḥ
Accusativesahiṣyamāṇam sahiṣyamāṇau sahiṣyamāṇān
Instrumentalsahiṣyamāṇena sahiṣyamāṇābhyām sahiṣyamāṇaiḥ sahiṣyamāṇebhiḥ
Dativesahiṣyamāṇāya sahiṣyamāṇābhyām sahiṣyamāṇebhyaḥ
Ablativesahiṣyamāṇāt sahiṣyamāṇābhyām sahiṣyamāṇebhyaḥ
Genitivesahiṣyamāṇasya sahiṣyamāṇayoḥ sahiṣyamāṇānām
Locativesahiṣyamāṇe sahiṣyamāṇayoḥ sahiṣyamāṇeṣu

Compound sahiṣyamāṇa -

Adverb -sahiṣyamāṇam -sahiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria