Declension table of ?sahiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativesahiṣṇu_ā sahiṣṇu_e sahiṣṇu_āḥ
Vocativesahiṣṇu_e sahiṣṇu_e sahiṣṇu_āḥ
Accusativesahiṣṇu_ām sahiṣṇu_e sahiṣṇu_āḥ
Instrumentalsahiṣṇu_ayā sahiṣṇu_ābhyām sahiṣṇu_ābhiḥ
Dativesahiṣṇu_āyai sahiṣṇu_ābhyām sahiṣṇu_ābhyaḥ
Ablativesahiṣṇu_āyāḥ sahiṣṇu_ābhyām sahiṣṇu_ābhyaḥ
Genitivesahiṣṇu_āyāḥ sahiṣṇu_ayoḥ sahiṣṇu_ānām
Locativesahiṣṇu_āyām sahiṣṇu_ayoḥ sahiṣṇu_āsu

Adverb -sahiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria