Declension table of ?sahetu

Deva

NeuterSingularDualPlural
Nominativesahetu sahetunī sahetūni
Vocativesahetu sahetunī sahetūni
Accusativesahetu sahetunī sahetūni
Instrumentalsahetunā sahetubhyām sahetubhiḥ
Dativesahetune sahetubhyām sahetubhyaḥ
Ablativesahetunaḥ sahetubhyām sahetubhyaḥ
Genitivesahetunaḥ sahetunoḥ sahetūnām
Locativesahetuni sahetunoḥ sahetuṣu

Compound sahetu -

Adverb -sahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria