Declension table of ?sahemaka

Deva

NeuterSingularDualPlural
Nominativesahemakam sahemake sahemakāni
Vocativesahemaka sahemake sahemakāni
Accusativesahemakam sahemake sahemakāni
Instrumentalsahemakena sahemakābhyām sahemakaiḥ
Dativesahemakāya sahemakābhyām sahemakebhyaḥ
Ablativesahemakāt sahemakābhyām sahemakebhyaḥ
Genitivesahemakasya sahemakayoḥ sahemakānām
Locativesahemake sahemakayoḥ sahemakeṣu

Compound sahemaka -

Adverb -sahemakam -sahemakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria