Declension table of ?sahaśiṣṭa

Deva

MasculineSingularDualPlural
Nominativesahaśiṣṭaḥ sahaśiṣṭau sahaśiṣṭāḥ
Vocativesahaśiṣṭa sahaśiṣṭau sahaśiṣṭāḥ
Accusativesahaśiṣṭam sahaśiṣṭau sahaśiṣṭān
Instrumentalsahaśiṣṭena sahaśiṣṭābhyām sahaśiṣṭaiḥ sahaśiṣṭebhiḥ
Dativesahaśiṣṭāya sahaśiṣṭābhyām sahaśiṣṭebhyaḥ
Ablativesahaśiṣṭāt sahaśiṣṭābhyām sahaśiṣṭebhyaḥ
Genitivesahaśiṣṭasya sahaśiṣṭayoḥ sahaśiṣṭānām
Locativesahaśiṣṭe sahaśiṣṭayoḥ sahaśiṣṭeṣu

Compound sahaśiṣṭa -

Adverb -sahaśiṣṭam -sahaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria