सुबन्तावली ?सहशय्यासनाशन

Roma

पुमान्एकद्विबहु
प्रथमासहशय्यासनाशनः सहशय्यासनाशनौ सहशय्यासनाशनाः
सम्बोधनम्सहशय्यासनाशन सहशय्यासनाशनौ सहशय्यासनाशनाः
द्वितीयासहशय्यासनाशनम् सहशय्यासनाशनौ सहशय्यासनाशनान्
तृतीयासहशय्यासनाशनेन सहशय्यासनाशनाभ्याम् सहशय्यासनाशनैः सहशय्यासनाशनेभिः
चतुर्थीसहशय्यासनाशनाय सहशय्यासनाशनाभ्याम् सहशय्यासनाशनेभ्यः
पञ्चमीसहशय्यासनाशनात् सहशय्यासनाशनाभ्याम् सहशय्यासनाशनेभ्यः
षष्ठीसहशय्यासनाशनस्य सहशय्यासनाशनयोः सहशय्यासनाशनानाम्
सप्तमीसहशय्यासनाशने सहशय्यासनाशनयोः सहशय्यासनाशनेषु

समास सहशय्यासनाशन

अव्यय ॰सहशय्यासनाशनम् ॰सहशय्यासनाशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria