सुबन्तावली ?सहयुध्वना

Roma

स्त्रीएकद्विबहु
प्रथमासहयुध्वना सहयुध्वने सहयुध्वनाः
सम्बोधनम्सहयुध्वने सहयुध्वने सहयुध्वनाः
द्वितीयासहयुध्वनाम् सहयुध्वने सहयुध्वनाः
तृतीयासहयुध्वनया सहयुध्वनाभ्याम् सहयुध्वनाभिः
चतुर्थीसहयुध्वनायै सहयुध्वनाभ्याम् सहयुध्वनाभ्यः
पञ्चमीसहयुध्वनायाः सहयुध्वनाभ्याम् सहयुध्वनाभ्यः
षष्ठीसहयुध्वनायाः सहयुध्वनयोः सहयुध्वनानाम्
सप्तमीसहयुध्वनायाम् सहयुध्वनयोः सहयुध्वनासु

अव्यय ॰सहयुध्वनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria