Declension table of ?sahayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesahayiṣyamāṇā sahayiṣyamāṇe sahayiṣyamāṇāḥ
Vocativesahayiṣyamāṇe sahayiṣyamāṇe sahayiṣyamāṇāḥ
Accusativesahayiṣyamāṇām sahayiṣyamāṇe sahayiṣyamāṇāḥ
Instrumentalsahayiṣyamāṇayā sahayiṣyamāṇābhyām sahayiṣyamāṇābhiḥ
Dativesahayiṣyamāṇāyai sahayiṣyamāṇābhyām sahayiṣyamāṇābhyaḥ
Ablativesahayiṣyamāṇāyāḥ sahayiṣyamāṇābhyām sahayiṣyamāṇābhyaḥ
Genitivesahayiṣyamāṇāyāḥ sahayiṣyamāṇayoḥ sahayiṣyamāṇānām
Locativesahayiṣyamāṇāyām sahayiṣyamāṇayoḥ sahayiṣyamāṇāsu

Adverb -sahayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria