सुबन्तावली ?सहयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासहयत् सहयन्ती सहयती सहयन्ति
सम्बोधनम्सहयत् सहयन्ती सहयती सहयन्ति
द्वितीयासहयत् सहयन्ती सहयती सहयन्ति
तृतीयासहयता सहयद्भ्याम् सहयद्भिः
चतुर्थीसहयते सहयद्भ्याम् सहयद्भ्यः
पञ्चमीसहयतः सहयद्भ्याम् सहयद्भ्यः
षष्ठीसहयतः सहयतोः सहयताम्
सप्तमीसहयति सहयतोः सहयत्सु

अव्यय ॰सहयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria