सुबन्तावली ?सहयत्

Roma

पुमान्एकद्विबहु
प्रथमासहयन् सहयन्तौ सहयन्तः
सम्बोधनम्सहयन् सहयन्तौ सहयन्तः
द्वितीयासहयन्तम् सहयन्तौ सहयतः
तृतीयासहयता सहयद्भ्याम् सहयद्भिः
चतुर्थीसहयते सहयद्भ्याम् सहयद्भ्यः
पञ्चमीसहयतः सहयद्भ्याम् सहयद्भ्यः
षष्ठीसहयतः सहयतोः सहयताम्
सप्तमीसहयति सहयतोः सहयत्सु

समास सहयत्

अव्यय ॰सहयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria