सुबन्तावली ?सहयज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमासहयज्ञा सहयज्ञे सहयज्ञाः
सम्बोधनम्सहयज्ञे सहयज्ञे सहयज्ञाः
द्वितीयासहयज्ञाम् सहयज्ञे सहयज्ञाः
तृतीयासहयज्ञया सहयज्ञाभ्याम् सहयज्ञाभिः
चतुर्थीसहयज्ञायै सहयज्ञाभ्याम् सहयज्ञाभ्यः
पञ्चमीसहयज्ञायाः सहयज्ञाभ्याम् सहयज्ञाभ्यः
षष्ठीसहयज्ञायाः सहयज्ञयोः सहयज्ञानाम्
सप्तमीसहयज्ञायाम् सहयज्ञयोः सहयज्ञासु

अव्यय ॰सहयज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria