सुबन्तावली ?सहव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमासहव्रतम् सहव्रते सहव्रतानि
सम्बोधनम्सहव्रत सहव्रते सहव्रतानि
द्वितीयासहव्रतम् सहव्रते सहव्रतानि
तृतीयासहव्रतेन सहव्रताभ्याम् सहव्रतैः
चतुर्थीसहव्रताय सहव्रताभ्याम् सहव्रतेभ्यः
पञ्चमीसहव्रतात् सहव्रताभ्याम् सहव्रतेभ्यः
षष्ठीसहव्रतस्य सहव्रतयोः सहव्रतानाम्
सप्तमीसहव्रते सहव्रतयोः सहव्रतेषु

समास सहव्रत

अव्यय ॰सहव्रतम् ॰सहव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria