सुबन्तावली ?सहवार्ष्णेयसारथि आ

Roma

स्त्रीएकद्विबहु
प्रथमासहवार्ष्णेयसारथि आ सहवार्ष्णेयसारथि ए सहवार्ष्णेयसारथि आः
सम्बोधनम्सहवार्ष्णेयसारथि ए सहवार्ष्णेयसारथि ए सहवार्ष्णेयसारथि आः
द्वितीयासहवार्ष्णेयसारथि आम् सहवार्ष्णेयसारथि ए सहवार्ष्णेयसारथि आः
तृतीयासहवार्ष्णेयसारथि अया सहवार्ष्णेयसारथि आभ्याम् सहवार्ष्णेयसारथि आभिः
चतुर्थीसहवार्ष्णेयसारथि आयै सहवार्ष्णेयसारथि आभ्याम् सहवार्ष्णेयसारथि आभ्यः
पञ्चमीसहवार्ष्णेयसारथि आयाः सहवार्ष्णेयसारथि आभ्याम् सहवार्ष्णेयसारथि आभ्यः
षष्ठीसहवार्ष्णेयसारथि आयाः सहवार्ष्णेयसारथि अयोः सहवार्ष्णेयसारथि आनाम्
सप्तमीसहवार्ष्णेयसारथि आयाम् सहवार्ष्णेयसारथि अयोः सहवार्ष्णेयसारथि आसु

अव्यय ॰सहवार्ष्णेयसारथि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria