Declension table of ?sahavāhana

Deva

MasculineSingularDualPlural
Nominativesahavāhanaḥ sahavāhanau sahavāhanāḥ
Vocativesahavāhana sahavāhanau sahavāhanāḥ
Accusativesahavāhanam sahavāhanau sahavāhanān
Instrumentalsahavāhanena sahavāhanābhyām sahavāhanaiḥ sahavāhanebhiḥ
Dativesahavāhanāya sahavāhanābhyām sahavāhanebhyaḥ
Ablativesahavāhanāt sahavāhanābhyām sahavāhanebhyaḥ
Genitivesahavāhanasya sahavāhanayoḥ sahavāhanānām
Locativesahavāhane sahavāhanayoḥ sahavāhaneṣu

Compound sahavāhana -

Adverb -sahavāhanam -sahavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria