सुबन्तावली ?सहवाच्या

Roma

स्त्रीएकद्विबहु
प्रथमासहवाच्या सहवाच्ये सहवाच्याः
सम्बोधनम्सहवाच्ये सहवाच्ये सहवाच्याः
द्वितीयासहवाच्याम् सहवाच्ये सहवाच्याः
तृतीयासहवाच्यया सहवाच्याभ्याम् सहवाच्याभिः
चतुर्थीसहवाच्यायै सहवाच्याभ्याम् सहवाच्याभ्यः
पञ्चमीसहवाच्यायाः सहवाच्याभ्याम् सहवाच्याभ्यः
षष्ठीसहवाच्यायाः सहवाच्ययोः सहवाच्यानाम्
सप्तमीसहवाच्यायाम् सहवाच्ययोः सहवाच्यासु

अव्यय ॰सहवाच्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria