Declension table of ?sahavṛddhikṣayabhāvā

Deva

FeminineSingularDualPlural
Nominativesahavṛddhikṣayabhāvā sahavṛddhikṣayabhāve sahavṛddhikṣayabhāvāḥ
Vocativesahavṛddhikṣayabhāve sahavṛddhikṣayabhāve sahavṛddhikṣayabhāvāḥ
Accusativesahavṛddhikṣayabhāvām sahavṛddhikṣayabhāve sahavṛddhikṣayabhāvāḥ
Instrumentalsahavṛddhikṣayabhāvayā sahavṛddhikṣayabhāvābhyām sahavṛddhikṣayabhāvābhiḥ
Dativesahavṛddhikṣayabhāvāyai sahavṛddhikṣayabhāvābhyām sahavṛddhikṣayabhāvābhyaḥ
Ablativesahavṛddhikṣayabhāvāyāḥ sahavṛddhikṣayabhāvābhyām sahavṛddhikṣayabhāvābhyaḥ
Genitivesahavṛddhikṣayabhāvāyāḥ sahavṛddhikṣayabhāvayoḥ sahavṛddhikṣayabhāvāṇām
Locativesahavṛddhikṣayabhāvāyām sahavṛddhikṣayabhāvayoḥ sahavṛddhikṣayabhāvāsu

Adverb -sahavṛddhikṣayabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria