सुबन्तावली ?सहता

Roma

स्त्रीएकद्विबहु
प्रथमासहता सहते सहताः
सम्बोधनम्सहते सहते सहताः
द्वितीयासहताम् सहते सहताः
तृतीयासहतया सहताभ्याम् सहताभिः
चतुर्थीसहतायै सहताभ्याम् सहताभ्यः
पञ्चमीसहतायाः सहताभ्याम् सहताभ्यः
षष्ठीसहतायाः सहतयोः सहतानाम्
सप्तमीसहतायाम् सहतयोः सहतासु

अव्यय ॰सहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria