सुबन्तावली ?सहत्

Roma

पुमान्एकद्विबहु
प्रथमासहन् सहन्तौ सहन्तः
सम्बोधनम्सहन् सहन्तौ सहन्तः
द्वितीयासहन्तम् सहन्तौ सहतः
तृतीयासहता सहद्भ्याम् सहद्भिः
चतुर्थीसहते सहद्भ्याम् सहद्भ्यः
पञ्चमीसहतः सहद्भ्याम् सहद्भ्यः
षष्ठीसहतः सहतोः सहताम्
सप्तमीसहति सहतोः सहत्सु

समास सहत्

अव्यय ॰सहन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria