सुबन्तावली ?सहस्वता

Roma

स्त्रीएकद्विबहु
प्रथमासहस्वता सहस्वते सहस्वताः
सम्बोधनम्सहस्वते सहस्वते सहस्वताः
द्वितीयासहस्वताम् सहस्वते सहस्वताः
तृतीयासहस्वतया सहस्वताभ्याम् सहस्वताभिः
चतुर्थीसहस्वतायै सहस्वताभ्याम् सहस्वताभ्यः
पञ्चमीसहस्वतायाः सहस्वताभ्याम् सहस्वताभ्यः
षष्ठीसहस्वतायाः सहस्वतयोः सहस्वतानाम्
सप्तमीसहस्वतायाम् सहस्वतयोः सहस्वतासु

अव्यय ॰सहस्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria