सुबन्तावली सहस्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासहस्वत् सहस्वन्ती सहस्वती सहस्वन्ति
सम्बोधनम्सहस्वत् सहस्वन्ती सहस्वती सहस्वन्ति
द्वितीयासहस्वत् सहस्वन्ती सहस्वती सहस्वन्ति
तृतीयासहस्वता सहस्वद्भ्याम् सहस्वद्भिः
चतुर्थीसहस्वते सहस्वद्भ्याम् सहस्वद्भ्यः
पञ्चमीसहस्वतः सहस्वद्भ्याम् सहस्वद्भ्यः
षष्ठीसहस्वतः सहस्वतोः सहस्वताम्
सप्तमीसहस्वति सहस्वतोः सहस्वत्सु

अव्यय ॰सहस्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria