Declension table of ?sahasūktavāka

Deva

NeuterSingularDualPlural
Nominativesahasūktavākam sahasūktavāke sahasūktavākāni
Vocativesahasūktavāka sahasūktavāke sahasūktavākāni
Accusativesahasūktavākam sahasūktavāke sahasūktavākāni
Instrumentalsahasūktavākena sahasūktavākābhyām sahasūktavākaiḥ
Dativesahasūktavākāya sahasūktavākābhyām sahasūktavākebhyaḥ
Ablativesahasūktavākāt sahasūktavākābhyām sahasūktavākebhyaḥ
Genitivesahasūktavākasya sahasūktavākayoḥ sahasūktavākānām
Locativesahasūktavāke sahasūktavākayoḥ sahasūktavākeṣu

Compound sahasūktavāka -

Adverb -sahasūktavākam -sahasūktavākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria