Declension table of ?sahasuralalanālalāmayūthapati

Deva

MasculineSingularDualPlural
Nominativesahasuralalanālalāmayūthapatiḥ sahasuralalanālalāmayūthapatī sahasuralalanālalāmayūthapatayaḥ
Vocativesahasuralalanālalāmayūthapate sahasuralalanālalāmayūthapatī sahasuralalanālalāmayūthapatayaḥ
Accusativesahasuralalanālalāmayūthapatim sahasuralalanālalāmayūthapatī sahasuralalanālalāmayūthapatīn
Instrumentalsahasuralalanālalāmayūthapatinā sahasuralalanālalāmayūthapatibhyām sahasuralalanālalāmayūthapatibhiḥ
Dativesahasuralalanālalāmayūthapataye sahasuralalanālalāmayūthapatibhyām sahasuralalanālalāmayūthapatibhyaḥ
Ablativesahasuralalanālalāmayūthapateḥ sahasuralalanālalāmayūthapatibhyām sahasuralalanālalāmayūthapatibhyaḥ
Genitivesahasuralalanālalāmayūthapateḥ sahasuralalanālalāmayūthapatyoḥ sahasuralalanālalāmayūthapatīnām
Locativesahasuralalanālalāmayūthapatau sahasuralalanālalāmayūthapatyoḥ sahasuralalanālalāmayūthapatiṣu

Compound sahasuralalanālalāmayūthapati -

Adverb -sahasuralalanālalāmayūthapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria