Declension table of ?sahasthita

Deva

MasculineSingularDualPlural
Nominativesahasthitaḥ sahasthitau sahasthitāḥ
Vocativesahasthita sahasthitau sahasthitāḥ
Accusativesahasthitam sahasthitau sahasthitān
Instrumentalsahasthitena sahasthitābhyām sahasthitaiḥ sahasthitebhiḥ
Dativesahasthitāya sahasthitābhyām sahasthitebhyaḥ
Ablativesahasthitāt sahasthitābhyām sahasthitebhyaḥ
Genitivesahasthitasya sahasthitayoḥ sahasthitānām
Locativesahasthite sahasthitayoḥ sahasthiteṣu

Compound sahasthita -

Adverb -sahasthitam -sahasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria