Declension table of ?sahasthāna

Deva

NeuterSingularDualPlural
Nominativesahasthānam sahasthāne sahasthānāni
Vocativesahasthāna sahasthāne sahasthānāni
Accusativesahasthānam sahasthāne sahasthānāni
Instrumentalsahasthānena sahasthānābhyām sahasthānaiḥ
Dativesahasthānāya sahasthānābhyām sahasthānebhyaḥ
Ablativesahasthānāt sahasthānābhyām sahasthānebhyaḥ
Genitivesahasthānasya sahasthānayoḥ sahasthānānām
Locativesahasthāne sahasthānayoḥ sahasthāneṣu

Compound sahasthāna -

Adverb -sahasthānam -sahasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria