Declension table of ?sahastha

Deva

NeuterSingularDualPlural
Nominativesahastham sahasthe sahasthāni
Vocativesahastha sahasthe sahasthāni
Accusativesahastham sahasthe sahasthāni
Instrumentalsahasthena sahasthābhyām sahasthaiḥ
Dativesahasthāya sahasthābhyām sahasthebhyaḥ
Ablativesahasthāt sahasthābhyām sahasthebhyaḥ
Genitivesahasthasya sahasthayoḥ sahasthānām
Locativesahasthe sahasthayoḥ sahastheṣu

Compound sahastha -

Adverb -sahastham -sahasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria