Declension table of ?sahasta

Deva

NeuterSingularDualPlural
Nominativesahastam sahaste sahastāni
Vocativesahasta sahaste sahastāni
Accusativesahastam sahaste sahastāni
Instrumentalsahastena sahastābhyām sahastaiḥ
Dativesahastāya sahastābhyām sahastebhyaḥ
Ablativesahastāt sahastābhyām sahastebhyaḥ
Genitivesahastasya sahastayoḥ sahastānām
Locativesahaste sahastayoḥ sahasteṣu

Compound sahasta -

Adverb -sahastam -sahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria