सुबन्तावली ?सहस्रशीर्षणा

Roma

स्त्रीएकद्विबहु
प्रथमासहस्रशीर्षणा सहस्रशीर्षणे सहस्रशीर्षणाः
सम्बोधनम्सहस्रशीर्षणे सहस्रशीर्षणे सहस्रशीर्षणाः
द्वितीयासहस्रशीर्षणाम् सहस्रशीर्षणे सहस्रशीर्षणाः
तृतीयासहस्रशीर्षणया सहस्रशीर्षणाभ्याम् सहस्रशीर्षणाभिः
चतुर्थीसहस्रशीर्षणायै सहस्रशीर्षणाभ्याम् सहस्रशीर्षणाभ्यः
पञ्चमीसहस्रशीर्षणायाः सहस्रशीर्षणाभ्याम् सहस्रशीर्षणाभ्यः
षष्ठीसहस्रशीर्षणायाः सहस्रशीर्षणयोः सहस्रशीर्षणानाम्
सप्तमीसहस्रशीर्षणायाम् सहस्रशीर्षणयोः सहस्रशीर्षणासु

अव्यय ॰सहस्रशीर्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria