सुबन्तावली ?सहस्रयोजन

Roma

नपुंसकम्एकद्विबहु
प्रथमासहस्रयोजनम् सहस्रयोजने सहस्रयोजनानि
सम्बोधनम्सहस्रयोजन सहस्रयोजने सहस्रयोजनानि
द्वितीयासहस्रयोजनम् सहस्रयोजने सहस्रयोजनानि
तृतीयासहस्रयोजनेन सहस्रयोजनाभ्याम् सहस्रयोजनैः
चतुर्थीसहस्रयोजनाय सहस्रयोजनाभ्याम् सहस्रयोजनेभ्यः
पञ्चमीसहस्रयोजनात् सहस्रयोजनाभ्याम् सहस्रयोजनेभ्यः
षष्ठीसहस्रयोजनस्य सहस्रयोजनयोः सहस्रयोजनानाम्
सप्तमीसहस्रयोजने सहस्रयोजनयोः सहस्रयोजनेषु

समास सहस्रयोजन

अव्यय ॰सहस्रयोजनम् ॰सहस्रयोजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria