सुबन्तावली ?सहस्रवत्

Roma

पुमान्एकद्विबहु
प्रथमासहस्रवान् सहस्रवन्तौ सहस्रवन्तः
सम्बोधनम्सहस्रवन् सहस्रवन्तौ सहस्रवन्तः
द्वितीयासहस्रवन्तम् सहस्रवन्तौ सहस्रवतः
तृतीयासहस्रवता सहस्रवद्भ्याम् सहस्रवद्भिः
चतुर्थीसहस्रवते सहस्रवद्भ्याम् सहस्रवद्भ्यः
पञ्चमीसहस्रवतः सहस्रवद्भ्याम् सहस्रवद्भ्यः
षष्ठीसहस्रवतः सहस्रवतोः सहस्रवताम्
सप्तमीसहस्रवति सहस्रवतोः सहस्रवत्सु

समास सहस्रवत्

अव्यय ॰सहस्रवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria