सुबन्तावली ?सहस्रवर्त्मन्

Roma

पुमान्एकद्विबहु
प्रथमासहस्रवर्त्मा सहस्रवर्त्मानौ सहस्रवर्त्मानः
सम्बोधनम्सहस्रवर्त्मन् सहस्रवर्त्मानौ सहस्रवर्त्मानः
द्वितीयासहस्रवर्त्मानम् सहस्रवर्त्मानौ सहस्रवर्त्मनः
तृतीयासहस्रवर्त्मना सहस्रवर्त्मभ्याम् सहस्रवर्त्मभिः
चतुर्थीसहस्रवर्त्मने सहस्रवर्त्मभ्याम् सहस्रवर्त्मभ्यः
पञ्चमीसहस्रवर्त्मनः सहस्रवर्त्मभ्याम् सहस्रवर्त्मभ्यः
षष्ठीसहस्रवर्त्मनः सहस्रवर्त्मनोः सहस्रवर्त्मनाम्
सप्तमीसहस्रवर्त्मनि सहस्रवर्त्मनोः सहस्रवर्त्मसु

समास सहस्रवर्त्म

अव्यय ॰सहस्रवर्त्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria