सुबन्तावली ?सहस्रवक्त्र

Roma

पुमान्एकद्विबहु
प्रथमासहस्रवक्त्रः सहस्रवक्त्रौ सहस्रवक्त्राः
सम्बोधनम्सहस्रवक्त्र सहस्रवक्त्रौ सहस्रवक्त्राः
द्वितीयासहस्रवक्त्रम् सहस्रवक्त्रौ सहस्रवक्त्रान्
तृतीयासहस्रवक्त्रेण सहस्रवक्त्राभ्याम् सहस्रवक्त्रैः सहस्रवक्त्रेभिः
चतुर्थीसहस्रवक्त्राय सहस्रवक्त्राभ्याम् सहस्रवक्त्रेभ्यः
पञ्चमीसहस्रवक्त्रात् सहस्रवक्त्राभ्याम् सहस्रवक्त्रेभ्यः
षष्ठीसहस्रवक्त्रस्य सहस्रवक्त्रयोः सहस्रवक्त्राणाम्
सप्तमीसहस्रवक्त्रे सहस्रवक्त्रयोः सहस्रवक्त्रेषु

समास सहस्रवक्त्र

अव्यय ॰सहस्रवक्त्रम् ॰सहस्रवक्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria