सुबन्तावली ?सहस्रतम

Roma

नपुंसकम्एकद्विबहु
प्रथमासहस्रतमम् सहस्रतमे सहस्रतमानि
सम्बोधनम्सहस्रतम सहस्रतमे सहस्रतमानि
द्वितीयासहस्रतमम् सहस्रतमे सहस्रतमानि
तृतीयासहस्रतमेन सहस्रतमाभ्याम् सहस्रतमैः
चतुर्थीसहस्रतमाय सहस्रतमाभ्याम् सहस्रतमेभ्यः
पञ्चमीसहस्रतमात् सहस्रतमाभ्याम् सहस्रतमेभ्यः
षष्ठीसहस्रतमस्य सहस्रतमयोः सहस्रतमानाम्
सप्तमीसहस्रतमे सहस्रतमयोः सहस्रतमेषु

समास सहस्रतम

अव्यय ॰सहस्रतमम् ॰सहस्रतमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria