सुबन्तावली ?सहस्रस्तरि

Roma

पुमान्एकद्विबहु
प्रथमासहस्रस्तरिः सहस्रस्तरी सहस्रस्तरयः
सम्बोधनम्सहस्रस्तरे सहस्रस्तरी सहस्रस्तरयः
द्वितीयासहस्रस्तरिम् सहस्रस्तरी सहस्रस्तरीन्
तृतीयासहस्रस्तरिणा सहस्रस्तरिभ्याम् सहस्रस्तरिभिः
चतुर्थीसहस्रस्तरये सहस्रस्तरिभ्याम् सहस्रस्तरिभ्यः
पञ्चमीसहस्रस्तरेः सहस्रस्तरिभ्याम् सहस्रस्तरिभ्यः
षष्ठीसहस्रस्तरेः सहस्रस्तर्योः सहस्रस्तरीणाम्
सप्तमीसहस्रस्तरौ सहस्रस्तर्योः सहस्रस्तरिषु

समास सहस्रस्तरि

अव्यय ॰सहस्रस्तरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria