सुबन्तावली ?सहस्रसवा

Roma

स्त्रीएकद्विबहु
प्रथमासहस्रसवा सहस्रसवे सहस्रसवाः
सम्बोधनम्सहस्रसवे सहस्रसवे सहस्रसवाः
द्वितीयासहस्रसवाम् सहस्रसवे सहस्रसवाः
तृतीयासहस्रसवया सहस्रसवाभ्याम् सहस्रसवाभिः
चतुर्थीसहस्रसवायै सहस्रसवाभ्याम् सहस्रसवाभ्यः
पञ्चमीसहस्रसवायाः सहस्रसवाभ्याम् सहस्रसवाभ्यः
षष्ठीसहस्रसवायाः सहस्रसवयोः सहस्रसवानाम्
सप्तमीसहस्रसवायाम् सहस्रसवयोः सहस्रसवासु

अव्यय ॰सहस्रसवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria