सुबन्तावली ?सहस्रसनि

Roma

पुमान्एकद्विबहु
प्रथमासहस्रसनिः सहस्रसनी सहस्रसनयः
सम्बोधनम्सहस्रसने सहस्रसनी सहस्रसनयः
द्वितीयासहस्रसनिम् सहस्रसनी सहस्रसनीन्
तृतीयासहस्रसनिना सहस्रसनिभ्याम् सहस्रसनिभिः
चतुर्थीसहस्रसनये सहस्रसनिभ्याम् सहस्रसनिभ्यः
पञ्चमीसहस्रसनेः सहस्रसनिभ्याम् सहस्रसनिभ्यः
षष्ठीसहस्रसनेः सहस्रसन्योः सहस्रसनीनाम्
सप्तमीसहस्रसनौ सहस्रसन्योः सहस्रसनिषु

समास सहस्रसनि

अव्यय ॰सहस्रसनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria