सुबन्तावली ?सहस्रसमा

Roma

स्त्रीएकद्विबहु
प्रथमासहस्रसमा सहस्रसमे सहस्रसमाः
सम्बोधनम्सहस्रसमे सहस्रसमे सहस्रसमाः
द्वितीयासहस्रसमाम् सहस्रसमे सहस्रसमाः
तृतीयासहस्रसमया सहस्रसमाभ्याम् सहस्रसमाभिः
चतुर्थीसहस्रसमायै सहस्रसमाभ्याम् सहस्रसमाभ्यः
पञ्चमीसहस्रसमायाः सहस्रसमाभ्याम् सहस्रसमाभ्यः
षष्ठीसहस्रसमायाः सहस्रसमयोः सहस्रसमानाम्
सप्तमीसहस्रसमायाम् सहस्रसमयोः सहस्रसमासु

अव्यय ॰सहस्रसमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria