सुबन्तावली ?सहस्ररश्मितनय

Roma

पुमान्एकद्विबहु
प्रथमासहस्ररश्मितनयः सहस्ररश्मितनयौ सहस्ररश्मितनयाः
सम्बोधनम्सहस्ररश्मितनय सहस्ररश्मितनयौ सहस्ररश्मितनयाः
द्वितीयासहस्ररश्मितनयम् सहस्ररश्मितनयौ सहस्ररश्मितनयान्
तृतीयासहस्ररश्मितनयेन सहस्ररश्मितनयाभ्याम् सहस्ररश्मितनयैः सहस्ररश्मितनयेभिः
चतुर्थीसहस्ररश्मितनयाय सहस्ररश्मितनयाभ्याम् सहस्ररश्मितनयेभ्यः
पञ्चमीसहस्ररश्मितनयात् सहस्ररश्मितनयाभ्याम् सहस्ररश्मितनयेभ्यः
षष्ठीसहस्ररश्मितनयस्य सहस्ररश्मितनययोः सहस्ररश्मितनयानाम्
सप्तमीसहस्ररश्मितनये सहस्ररश्मितनययोः सहस्ररश्मितनयेषु

समास सहस्ररश्मितनय

अव्यय ॰सहस्ररश्मितनयम् ॰सहस्ररश्मितनयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria