सुबन्तावली ?सहस्ररश्मि

Roma

पुमान्एकद्विबहु
प्रथमासहस्ररश्मिः सहस्ररश्मी सहस्ररश्मयः
सम्बोधनम्सहस्ररश्मे सहस्ररश्मी सहस्ररश्मयः
द्वितीयासहस्ररश्मिम् सहस्ररश्मी सहस्ररश्मीन्
तृतीयासहस्ररश्मिना सहस्ररश्मिभ्याम् सहस्ररश्मिभिः
चतुर्थीसहस्ररश्मये सहस्ररश्मिभ्याम् सहस्ररश्मिभ्यः
पञ्चमीसहस्ररश्मेः सहस्ररश्मिभ्याम् सहस्ररश्मिभ्यः
षष्ठीसहस्ररश्मेः सहस्ररश्म्योः सहस्ररश्मीनाम्
सप्तमीसहस्ररश्मौ सहस्ररश्म्योः सहस्ररश्मिषु

समास सहस्ररश्मि

अव्यय ॰सहस्ररश्मि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria