सुबन्तावली ?सहस्रपत्त्र

Roma

पुमान्एकद्विबहु
प्रथमासहस्रपत्त्रः सहस्रपत्त्रौ सहस्रपत्त्राः
सम्बोधनम्सहस्रपत्त्र सहस्रपत्त्रौ सहस्रपत्त्राः
द्वितीयासहस्रपत्त्रम् सहस्रपत्त्रौ सहस्रपत्त्रान्
तृतीयासहस्रपत्त्रेण सहस्रपत्त्राभ्याम् सहस्रपत्त्रैः सहस्रपत्त्रेभिः
चतुर्थीसहस्रपत्त्राय सहस्रपत्त्राभ्याम् सहस्रपत्त्रेभ्यः
पञ्चमीसहस्रपत्त्रात् सहस्रपत्त्राभ्याम् सहस्रपत्त्रेभ्यः
षष्ठीसहस्रपत्त्रस्य सहस्रपत्त्रयोः सहस्रपत्त्राणाम्
सप्तमीसहस्रपत्त्रे सहस्रपत्त्रयोः सहस्रपत्त्रेषु

समास सहस्रपत्त्र

अव्यय ॰सहस्रपत्त्रम् ॰सहस्रपत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria