सुबन्तावली ?सहस्रपर्वा

Roma

स्त्रीएकद्विबहु
प्रथमासहस्रपर्वा सहस्रपर्वे सहस्रपर्वाः
सम्बोधनम्सहस्रपर्वे सहस्रपर्वे सहस्रपर्वाः
द्वितीयासहस्रपर्वाम् सहस्रपर्वे सहस्रपर्वाः
तृतीयासहस्रपर्वया सहस्रपर्वाभ्याम् सहस्रपर्वाभिः
चतुर्थीसहस्रपर्वायै सहस्रपर्वाभ्याम् सहस्रपर्वाभ्यः
पञ्चमीसहस्रपर्वायाः सहस्रपर्वाभ्याम् सहस्रपर्वाभ्यः
षष्ठीसहस्रपर्वायाः सहस्रपर्वयोः सहस्रपर्वाणाम्
सप्तमीसहस्रपर्वायाम् सहस्रपर्वयोः सहस्रपर्वासु

अव्यय ॰सहस्रपर्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria