सुबन्तावली ?सहस्रपरम

Roma

नपुंसकम्एकद्विबहु
प्रथमासहस्रपरमम् सहस्रपरमे सहस्रपरमाणि
सम्बोधनम्सहस्रपरम सहस्रपरमे सहस्रपरमाणि
द्वितीयासहस्रपरमम् सहस्रपरमे सहस्रपरमाणि
तृतीयासहस्रपरमेण सहस्रपरमाभ्याम् सहस्रपरमैः
चतुर्थीसहस्रपरमाय सहस्रपरमाभ्याम् सहस्रपरमेभ्यः
पञ्चमीसहस्रपरमात् सहस्रपरमाभ्याम् सहस्रपरमेभ्यः
षष्ठीसहस्रपरमस्य सहस्रपरमयोः सहस्रपरमाणाम्
सप्तमीसहस्रपरमे सहस्रपरमयोः सहस्रपरमेषु

समास सहस्रपरम

अव्यय ॰सहस्रपरमम् ॰सहस्रपरमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria