Declension table of ?sahasrapadī

Deva

FeminineSingularDualPlural
Nominativesahasrapadī sahasrapadyau sahasrapadyaḥ
Vocativesahasrapadi sahasrapadyau sahasrapadyaḥ
Accusativesahasrapadīm sahasrapadyau sahasrapadīḥ
Instrumentalsahasrapadyā sahasrapadībhyām sahasrapadībhiḥ
Dativesahasrapadyai sahasrapadībhyām sahasrapadībhyaḥ
Ablativesahasrapadyāḥ sahasrapadībhyām sahasrapadībhyaḥ
Genitivesahasrapadyāḥ sahasrapadyoḥ sahasrapadīnām
Locativesahasrapadyām sahasrapadyoḥ sahasrapadīṣu

Compound sahasrapadi - sahasrapadī -

Adverb -sahasrapadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria