Declension table of sahasrapad

Deva

MasculineSingularDualPlural
Nominativesahasrapāt sahasrapādau sahasrapādaḥ
Vocativesahasrapāt sahasrapādau sahasrapādaḥ
Accusativesahasrapādam sahasrapādau sahasrapādaḥ
Instrumentalsahasrapadā sahasrapādbhyām sahasrapādbhiḥ
Dativesahasrapade sahasrapādbhyām sahasrapādbhyaḥ
Ablativesahasrapadaḥ sahasrapādbhyām sahasrapādbhyaḥ
Genitivesahasrapadaḥ sahasrapādoḥ sahasrapādām
Locativesahasrapadi sahasrapādoḥ sahasrapātsu

Compound sahasrapat -

Adverb -sahasrapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria