सुबन्तावली ?सहस्रनेत्राननपादबाहु

Roma

नपुंसकम्एकद्विबहु
प्रथमासहस्रनेत्राननपादबाहु सहस्रनेत्राननपादबाहुनी सहस्रनेत्राननपादबाहूनि
सम्बोधनम्सहस्रनेत्राननपादबाहु सहस्रनेत्राननपादबाहुनी सहस्रनेत्राननपादबाहूनि
द्वितीयासहस्रनेत्राननपादबाहु सहस्रनेत्राननपादबाहुनी सहस्रनेत्राननपादबाहूनि
तृतीयासहस्रनेत्राननपादबाहुना सहस्रनेत्राननपादबाहुभ्याम् सहस्रनेत्राननपादबाहुभिः
चतुर्थीसहस्रनेत्राननपादबाहुने सहस्रनेत्राननपादबाहुभ्याम् सहस्रनेत्राननपादबाहुभ्यः
पञ्चमीसहस्रनेत्राननपादबाहुनः सहस्रनेत्राननपादबाहुभ्याम् सहस्रनेत्राननपादबाहुभ्यः
षष्ठीसहस्रनेत्राननपादबाहुनः सहस्रनेत्राननपादबाहुनोः सहस्रनेत्राननपादबाहूनाम्
सप्तमीसहस्रनेत्राननपादबाहुनि सहस्रनेत्राननपादबाहुनोः सहस्रनेत्राननपादबाहुषु

समास सहस्रनेत्राननपादबाहु

अव्यय ॰सहस्रनेत्राननपादबाहु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria