Declension table of ?sahasramūla

Deva

NeuterSingularDualPlural
Nominativesahasramūlam sahasramūle sahasramūlāni
Vocativesahasramūla sahasramūle sahasramūlāni
Accusativesahasramūlam sahasramūle sahasramūlāni
Instrumentalsahasramūlena sahasramūlābhyām sahasramūlaiḥ
Dativesahasramūlāya sahasramūlābhyām sahasramūlebhyaḥ
Ablativesahasramūlāt sahasramūlābhyām sahasramūlebhyaḥ
Genitivesahasramūlasya sahasramūlayoḥ sahasramūlānām
Locativesahasramūle sahasramūlayoḥ sahasramūleṣu

Compound sahasramūla -

Adverb -sahasramūlam -sahasramūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria